B 377-42 Vāstupūjā

Manuscript culture infobox

Filmed in: B 377/42
Title: Vāstupūjā
Dimensions: 18 x 9 cm x 20 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1578
Remarks:

Reel No. B 377-42

Inventory No. 85767

Title Vāstupūjā

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Text Features

Reference

Acknowledgement

Manuscript Details

Script Devanagari

Material Thyasaphu

State Complete

Size 9.0 x 18.0 cm

Binding Hole(s)

Folios 20

Lines per Folio 8

Foliation none

Illustrations

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1578


Manuscript Features

The MS is not filmed in proper order.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha sarvakarmmaṇoṅgabhūto (!) prathama (!) gaṇeśapūjā likhyate || || karmadine prātar utthāya snātvā ahate dhaute vāsasi paridhāya nityakarma vidhāya || || arghasthāpanaṃ kuryāt || || bhūmau gandhādinā śaṃkhacakrādikaṃ vilikhya jalam āpūjya(!) ||


oṃ gaṅge ca yamune caiva godāvarisarasvatī ||

narmade sindhukāverī jale [ʼ]smin sannidhiṃ kuru || (exp. 4t1–7)


End

indrāya(!) savāhanāya saśaktikā sāyudhāya saparivārāya daśadikpālebhyo baliṃ dadyāt || tataḥ ||

svargapātālamartye ca ye devās tatra saṃsthitāḥ ||

gṛhatvamuṃ baliṃ hṛdya tuṣṭā yāntu svamaṃdiraṃ ||

bhūtavetāla ye cānye ye cānye balikāṃkṣiṇaḥ ||

viṣṇoḥ pāriṣadā ye ca te pi gṛhṇantvamam(!) baliṃ || (exp. 23t4–8)


«Colophons:»


iti vāstupūjā samāptaṃ (!) || ❁ || || ❁ || || ❁ || || || (exp. 18t7–8) iti gṛhapraveśaḥ || || (exp. 18b8) iti balidānam || ❁ || || || || ❁ || || (exp. 23t8)

Microfilm Details

Reel No. B 377/42

Date of Filming 09-12-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 26-07-2011

Bibliography